Original

ततस्ते लोभमोहाभ्यामभिभूता विचेतसः ।निर्ह्रीकाः संस्थितिं सर्वे स्थापितां समलूलुपन् ॥ २८ ॥

Segmented

ततस् ते लोभ-मोहाभ्याम् अभिभूता विचेतसः निर्ह्रीकाः संस्थितिम् सर्वे स्थापिताम् समलूलुपन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
लोभ लोभ pos=n,comp=y
मोहाभ्याम् मोह pos=n,g=m,c=3,n=d
अभिभूता अभिभू pos=va,g=m,c=1,n=p,f=part
विचेतसः विचेतस् pos=a,g=m,c=1,n=p
निर्ह्रीकाः निर्ह्रीक pos=a,g=m,c=1,n=p
संस्थितिम् संस्थिति pos=n,g=f,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
स्थापिताम् स्थापय् pos=va,g=f,c=2,n=s,f=part
समलूलुपन् संलूलुप् pos=v,p=3,n=p,l=lan