Original

तां प्राप्य त्रैपुरस्थास्तु सर्वाँल्लोकान्बबाधिरे ।महता तपसा सिद्धाः सुराणां भयवर्धनाः ।न तेषामभवद्राजन्क्षयो युद्धे कथंचन ॥ २७ ॥

Segmented

महता तपसा सिद्धाः सुराणाम् भय-वर्धनाः न तेषाम् अभवद् राजन् क्षयो युद्धे कथंचन

Analysis

Word Lemma Parse
महता महत् pos=a,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
सिद्धाः सिध् pos=va,g=m,c=1,n=p,f=part
सुराणाम् सुर pos=n,g=m,c=6,n=p
भय भय pos=n,comp=y
वर्धनाः वर्धन pos=a,g=m,c=1,n=p
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
अभवद् भू pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
क्षयो क्षय pos=n,g=m,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
कथंचन कथंचन pos=i