Original

येन रूपेण दैत्यस्तु येन वेषेण चैव ह ।मृतस्तस्यां परिक्षिप्तस्तादृशेनैव जज्ञिवान् ॥ २६ ॥

Segmented

येन रूपेण दैत्यस् तु येन वेषेण च एव ह मृतस् तस्याम् परिक्षिप्तस् तादृशेन एव जज्ञिवान्

Analysis

Word Lemma Parse
येन यद् pos=n,g=n,c=3,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
दैत्यस् दैत्य pos=n,g=m,c=1,n=s
तु तु pos=i
येन यद् pos=n,g=m,c=3,n=s
वेषेण वेष pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
pos=i
मृतस् मृ pos=va,g=m,c=1,n=s,f=part
तस्याम् तद् pos=n,g=f,c=7,n=s
परिक्षिप्तस् परिक्षिप् pos=va,g=m,c=1,n=s,f=part
तादृशेन तादृश pos=a,g=n,c=3,n=s
एव एव pos=i
जज्ञिवान् जन् pos=va,g=m,c=1,n=s,f=part