Original

स तु लब्ध्वा वरं वीरस्तारकाक्षसुतो हरिः ।ससृजे तत्र वापीं तां मृतानां जीवनीं प्रभो ॥ २५ ॥

Segmented

स तु लब्ध्वा वरम् वीरस् तारकाक्ष-सुतः हरिः ससृजे तत्र वापीम् ताम् मृतानाम् जीवनीम् प्रभो

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
लब्ध्वा लभ् pos=vi
वरम् वर pos=n,g=m,c=2,n=s
वीरस् वीर pos=n,g=m,c=1,n=s
तारकाक्ष तारकाक्ष pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
हरिः हरि pos=n,g=m,c=1,n=s
ससृजे सृज् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
वापीम् वापी pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
मृतानाम् मृ pos=va,g=m,c=6,n=p,f=part
जीवनीम् जीवन pos=a,g=f,c=2,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s