Original

स तुष्टमवृणोद्देवं वापी भवतु नः पुरे ।शस्त्रैर्विनिहता यत्र क्षिप्ताः स्युर्बलवत्तराः ॥ २४ ॥

Segmented

स तुष्टम् अवृणोद् देवम् वापी भवतु नः पुरे शस्त्रैः विनिहता यत्र क्षिप्ताः स्युः बलवत्तराः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तुष्टम् तुष् pos=va,g=m,c=2,n=s,f=part
अवृणोद् वृ pos=v,p=3,n=s,l=lan
देवम् देव pos=n,g=m,c=2,n=s
वापी वापी pos=n,g=f,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
नः मद् pos=n,g=,c=6,n=p
पुरे पुर pos=n,g=n,c=7,n=s
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
विनिहता विनिहन् pos=va,g=m,c=1,n=p,f=part
यत्र यत्र pos=i
क्षिप्ताः क्षिप् pos=va,g=m,c=1,n=p,f=part
स्युः अस् pos=v,p=3,n=p,l=vidhilin
बलवत्तराः बलवत्तर pos=a,g=m,c=1,n=p