Original

तारकाक्षसुतश्चासीद्धरिर्नाम महाबलः ।तपस्तेपे परमकं येनातुष्यत्पितामहः ॥ २३ ॥

Segmented

तारकाक्ष-सुतः च आसीत् हरिः नाम महा-बलः तपस् तेपे परमकम् येन अतुष्यत् पितामहः

Analysis

Word Lemma Parse
तारकाक्ष तारकाक्ष pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
हरिः हरि pos=n,g=m,c=1,n=s
नाम नाम pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
तपस् तपस् pos=n,g=n,c=2,n=s
तेपे तप् pos=v,p=3,n=s,l=lit
परमकम् परमक pos=a,g=n,c=2,n=s
येन यद् pos=n,g=n,c=3,n=s
अतुष्यत् तुष् pos=v,p=3,n=s,l=lan
पितामहः पितामह pos=n,g=m,c=1,n=s