Original

यो हि यं मनसा कामं दध्यौ त्रिपुरसंश्रयः ।तस्मै कामं मयस्तं तं विदधे मायया तदा ॥ २२ ॥

Segmented

यो हि यम् मनसा कामम् दध्यौ त्रिपुर-संश्रयः तस्मै कामम् मयस् तम् तम् विदधे मायया तदा

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
यम् यद् pos=n,g=m,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
कामम् काम pos=n,g=m,c=2,n=s
दध्यौ ध्या pos=v,p=3,n=s,l=lit
त्रिपुर त्रिपुर pos=n,comp=y
संश्रयः संश्रय pos=n,g=m,c=1,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
कामम् काम pos=n,g=m,c=2,n=s
मयस् मय pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
विदधे विधा pos=v,p=3,n=s,l=lit
मायया माया pos=n,g=f,c=3,n=s
तदा तदा pos=i