Original

सर्वेषां च पुनस्तेषां सर्वयोगवहो मयः ।तमाश्रित्य हि ते सर्वे अवर्तन्ताकुतोभयाः ॥ २१ ॥

Segmented

सर्वेषाम् च पुनस् तेषाम् सर्व-योग-वहः मयः तम् आश्रित्य हि ते सर्वे अवर्तन्त अकुतोभयाः

Analysis

Word Lemma Parse
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
pos=i
पुनस् पुनर् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
सर्व सर्व pos=n,comp=y
योग योग pos=n,comp=y
वहः वह pos=a,g=m,c=1,n=s
मयः मय pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
हि हि pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
अवर्तन्त वृत् pos=v,p=3,n=p,l=lan
अकुतोभयाः अकुतोभय pos=a,g=m,c=1,n=p