Original

यदुक्तवान्पितुर्मह्यं मार्कण्डेयो महानृषिः ।तदशेषेण ब्रुवतो मम राजर्षिसत्तम ।त्वं निबोध न चाप्यत्र कर्तव्या ते विचारणा ॥ २ ॥

Segmented

यद् उक्तवान् पितुः मह्यम् मार्कण्डेयो महान् ऋषिः तद् अशेषेण ब्रुवतो मम राजर्षि-सत्तम त्वम् निबोध न च अपि अत्र कर्तव्या ते विचारणा

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
पितुः पितृ pos=n,g=m,c=6,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
मार्कण्डेयो मार्कण्डेय pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
अशेषेण अशेषेण pos=i
ब्रुवतो ब्रू pos=va,g=m,c=6,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
राजर्षि राजर्षि pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
pos=i
pos=i
अपि अपि pos=i
अत्र अत्र pos=i
कर्तव्या कृ pos=va,g=f,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
विचारणा विचारणा pos=n,g=f,c=1,n=s