Original

पुरेषु चाभवन्राजन्राजानो वै पृथक्पृथक् ।काञ्चनं तारकाक्षस्य चित्रमासीन्महात्मनः ।राजतं कमलाक्षस्य विद्युन्मालिन आयसम् ॥ १८ ॥

Segmented

पुरेषु च अभवन् राजन् राजानो वै पृथक् पृथक् काञ्चनम् तारकाक्षस्य चित्रम् आसीन् महात्मनः राजतम् कमलाक्षस्य विद्युन्मालिन आयसम्

Analysis

Word Lemma Parse
पुरेषु पुर pos=n,g=n,c=7,n=p
pos=i
अभवन् भू pos=v,p=3,n=p,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
राजानो राजन् pos=n,g=m,c=1,n=p
वै वै pos=i
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i
काञ्चनम् काञ्चन pos=a,g=n,c=1,n=s
तारकाक्षस्य तारकाक्ष pos=n,g=m,c=6,n=s
चित्रम् चित्र pos=a,g=n,c=1,n=s
आसीन् अस् pos=v,p=3,n=s,l=lan
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
राजतम् राजत pos=a,g=n,c=1,n=s
कमलाक्षस्य कमलाक्ष pos=n,g=m,c=6,n=s
विद्युन्मालिन विद्युन्मालिन् pos=n,g=m,c=6,n=s
आयसम् आयस pos=a,g=n,c=1,n=s