Original

पश्य ह्यस्य भुजौ पीनौ नागराजकरोपमौ ।वक्षः पश्य विशालं च सर्वशत्रुनिबर्हणम् ॥ १६१ ॥

Segmented

पश्य ह्य् अस्य भुजौ पीनौ नाग-राज-कर-उपमौ वक्षः पश्य विशालम् च सर्व-शत्रु-निबर्हणम्

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
ह्य् हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भुजौ भुज pos=n,g=m,c=2,n=d
पीनौ पीन pos=a,g=m,c=2,n=d
नाग नाग pos=n,comp=y
राज राजन् pos=n,comp=y
कर कर pos=n,comp=y
उपमौ उपम pos=a,g=m,c=2,n=d
वक्षः वक्षस् pos=n,g=n,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
विशालम् विशाल pos=a,g=n,c=2,n=s
pos=i
सर्व सर्व pos=n,comp=y
शत्रु शत्रु pos=n,comp=y
निबर्हणम् निबर्हण pos=a,g=n,c=2,n=s