Original

सकुण्डलं सकवचं दीर्घबाहुं महारथम् ।कथमादित्यसदृशं मृगी व्याघ्रं जनिष्यति ॥ १६० ॥

Segmented

स कुण्डलम् स कवचम् दीर्घ-बाहुम् महा-रथम् कथम् आदित्य-सदृशम् मृगी व्याघ्रम् जनिष्यति

Analysis

Word Lemma Parse
pos=i
कुण्डलम् कुण्डल pos=n,g=m,c=2,n=s
pos=i
कवचम् कवच pos=n,g=m,c=2,n=s
दीर्घ दीर्घ pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
कथम् कथम् pos=i
आदित्य आदित्य pos=n,comp=y
सदृशम् सदृश pos=a,g=m,c=2,n=s
मृगी मृगी pos=n,g=f,c=1,n=s
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
जनिष्यति जन् pos=v,p=3,n=s,l=lrt