Original

नापि सूतकुले जातं कर्णं मन्ये कथंचन ।देवपुत्रमहं मन्ये क्षत्रियाणां कुलोद्भवम् ॥ १५९ ॥

Segmented

न अपि सूत-कुले जातम् कर्णम् मन्ये कथंचन देव-पुत्रम् अहम् मन्ये क्षत्रियाणाम् कुल-उद्भवम्

Analysis

Word Lemma Parse
pos=i
अपि अपि pos=i
सूत सूत pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
जातम् जन् pos=va,g=m,c=2,n=s,f=part
कर्णम् कर्ण pos=n,g=m,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
कथंचन कथंचन pos=i
देव देव pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
कुल कुल pos=n,comp=y
उद्भवम् उद्भव pos=a,g=m,c=2,n=s