Original

वृजिनं हि भवेत्किंचिद्यदि कर्णस्य पार्थिव ।नास्मै ह्यस्त्राणि दिव्यानि प्रादास्यद्भृगुनन्दनः ॥ १५८ ॥

Segmented

वृजिनम् हि भवेत् किंचिद् यदि कर्णस्य पार्थिव न अस्मै ह्य् अस्त्राणि दिव्यानि प्रादास्यद् भृगुनन्दनः

Analysis

Word Lemma Parse
वृजिनम् वृजिन pos=n,g=n,c=1,n=s
हि हि pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
यदि यदि pos=i
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
pos=i
अस्मै इदम् pos=n,g=m,c=4,n=s
ह्य् हि pos=i
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
प्रादास्यद् प्रादा pos=v,p=3,n=s,l=lrn
भृगुनन्दनः भृगुनन्दन pos=n,g=m,c=1,n=s