Original

भार्गवोऽप्यददात्सर्वं धनुर्वेदं महात्मने ।कर्णाय पुरुषव्याघ्र सुप्रीतेनान्तरात्मना ॥ १५७ ॥

Segmented

भार्गवो ऽप्य् अददात् सर्वम् धनुर्वेदम् महात्मने कर्णाय पुरुष-व्याघ्र सु प्रीतेन अन्तरात्मना

Analysis

Word Lemma Parse
भार्गवो भार्गव pos=n,g=m,c=1,n=s
ऽप्य् अपि pos=i
अददात् दा pos=v,p=3,n=s,l=lan
सर्वम् सर्व pos=n,g=m,c=2,n=s
धनुर्वेदम् धनुर्वेद pos=n,g=m,c=2,n=s
महात्मने महात्मन् pos=a,g=m,c=4,n=s
कर्णाय कर्ण pos=n,g=m,c=4,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
सु सु pos=i
प्रीतेन प्री pos=va,g=m,c=3,n=s,f=part
अन्तरात्मना अन्तरात्मन् pos=n,g=m,c=3,n=s