Original

अनुज्ञां प्राप्य देवेशाज्जगाम स महातपाः ।एवमेतत्पुरावृत्तं तदा कथितवानृषिः ॥ १५६ ॥

Segmented

अनुज्ञाम् प्राप्य देवेशाज् जगाम स महा-तपाः एवम् एतत् पुरावृत्तम् तदा कथितवान् ऋषिः

Analysis

Word Lemma Parse
अनुज्ञाम् अनुज्ञा pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
देवेशाज् देवेश pos=n,g=m,c=5,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
पुरावृत्तम् पुरावृत्त pos=n,g=n,c=2,n=s
तदा तदा pos=i
कथितवान् कथय् pos=va,g=m,c=1,n=s,f=part
ऋषिः ऋषि pos=n,g=m,c=1,n=s