Original

ततोऽस्त्राणि समस्तानि वरांश्च मनसेप्सितान् ।लब्ध्वा बहुविधान्रामः प्रणम्य शिरसा शिवम् ॥ १५५ ॥

Segmented

ततो ऽस्त्राणि समस्तानि वरांः च मनसा ईप्सितान् लब्ध्वा बहुविधान् रामः प्रणम्य शिरसा शिवम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
समस्तानि समस्त pos=a,g=n,c=2,n=p
वरांः वर pos=n,g=m,c=2,n=p
pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
ईप्सितान् ईप्सय् pos=va,g=m,c=2,n=p,f=part
लब्ध्वा लभ् pos=vi
बहुविधान् बहुविध pos=a,g=m,c=2,n=p
रामः राम pos=n,g=m,c=1,n=s
प्रणम्य प्रणम् pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
शिवम् शिव pos=n,g=m,c=2,n=s