Original

उक्तश्च देवदेवेन प्रीतियुक्तेन शूलिना ।निपातात्तव शस्त्राणां शरीरे याभवद्रुजा ॥ १५३ ॥

Segmented

उक्तः च देवदेवेन प्रीति-युक्तेन शूलिना निपातात् तव शस्त्राणाम् शरीरे या अभवत् रुजा

Analysis

Word Lemma Parse
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
pos=i
देवदेवेन देवदेव pos=n,g=m,c=3,n=s
प्रीति प्रीति pos=n,comp=y
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
शूलिना शूलिन् pos=n,g=m,c=3,n=s
निपातात् निपात pos=n,g=m,c=5,n=s
तव त्वद् pos=n,g=,c=6,n=s
शस्त्राणाम् शस्त्र pos=n,g=n,c=6,n=p
शरीरे शरीर pos=n,g=n,c=7,n=s
या यद् pos=n,g=f,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
रुजा रुजा pos=n,g=f,c=1,n=s