Original

प्रीतश्च भगवान्देवः कर्मणा तेन तस्य वै ।वरान्प्रादाद्ब्रह्मविदे भार्गवाय महात्मने ॥ १५२ ॥

Segmented

प्रीतः च भगवान् देवः कर्मणा तेन तस्य वै वरान् प्रादाद् ब्रह्म-विदे भार्गवाय महात्मने

Analysis

Word Lemma Parse
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
pos=i
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
देवः देव pos=n,g=m,c=1,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वै वै pos=i
वरान् वर pos=n,g=m,c=2,n=p
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
ब्रह्म ब्रह्मन् pos=n,comp=y
विदे विद् pos=a,g=m,c=4,n=s
भार्गवाय भार्गव pos=n,g=m,c=4,n=s
महात्मने महात्मन् pos=a,g=m,c=4,n=s