Original

स दानवैः क्षततनुर्जामदग्न्यो द्विजोत्तमः ।संस्पृष्टः स्थाणुना सद्यो निर्व्रणः समजायत ॥ १५१ ॥

Segmented

स दानवैः क्षत-तनुः जामदग्न्यो द्विजोत्तमः संस्पृष्टः स्थाणुना सद्यो निर्व्रणः समजायत

Analysis

Word Lemma Parse
pos=i
दानवैः दानव pos=n,g=m,c=3,n=p
क्षत क्षन् pos=va,comp=y,f=part
तनुः तनु pos=n,g=m,c=1,n=s
जामदग्न्यो जामदग्न्य pos=n,g=m,c=1,n=s
द्विजोत्तमः द्विजोत्तम pos=n,g=m,c=1,n=s
संस्पृष्टः संस्पृश् pos=va,g=m,c=1,n=s,f=part
स्थाणुना स्थाणु pos=n,g=m,c=3,n=s
सद्यो सद्यस् pos=i
निर्व्रणः निर्व्रण pos=a,g=m,c=1,n=s
समजायत संजन् pos=v,p=3,n=s,l=lan