Original

अवधीद्देवशत्रूंस्तान्मददर्पबलान्वितान् ।वज्राशनिसमस्पर्शैः प्रहारैरेव भार्गवः ॥ १५० ॥

Segmented

अवधीद् देव-शत्रून् तान् मद-दर्प-बल-अन्वितान् वज्र-अशनि-सम-स्पर्शैः प्रहारैः एव भार्गवः

Analysis

Word Lemma Parse
अवधीद् वध् pos=v,p=3,n=s,l=lun
देव देव pos=n,comp=y
शत्रून् शत्रु pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
मद मद pos=n,comp=y
दर्प दर्प pos=n,comp=y
बल बल pos=n,comp=y
अन्वितान् अन्वित pos=a,g=m,c=2,n=p
वज्र वज्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
सम सम pos=n,comp=y
स्पर्शैः स्पर्श pos=n,g=m,c=3,n=p
प्रहारैः प्रहार pos=n,g=m,c=3,n=p
एव एव pos=i
भार्गवः भार्गव pos=n,g=m,c=1,n=s