Original

काञ्चनं दिवि तत्रासीदन्तरिक्षे च राजतम् ।आयसं चाभवद्भूमौ चक्रस्थं पृथिवीपते ॥ १५ ॥

Segmented

काञ्चनम् दिवि तत्र आसीत् अन्तरिक्षे च राजतम् आयसम् च अभवत् भूमौ चक्र-स्थम् पृथिवीपते

Analysis

Word Lemma Parse
काञ्चनम् काञ्चन pos=a,g=n,c=1,n=s
दिवि दिव् pos=n,g=,c=7,n=s
तत्र तत्र pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
pos=i
राजतम् राजत pos=a,g=n,c=1,n=s
आयसम् आयस pos=a,g=n,c=1,n=s
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
भूमौ भूमि pos=n,g=f,c=7,n=s
चक्र चक्र pos=n,comp=y
स्थम् स्थ pos=a,g=n,c=1,n=s
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s