Original

दुर्योधन उवाच ।एतच्छ्रुत्वा च वचनं प्रतिगृह्य च सर्वशः ।रामः कृतस्वस्त्ययनः प्रययौ दानवान्प्रति ॥ १४९ ॥

Segmented

दुर्योधन उवाच एतत् श्रुत्वा च वचनम् प्रतिगृह्य च सर्वशः रामः कृत-स्वस्त्ययनः प्रययौ दानवान् प्रति

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
प्रतिगृह्य प्रतिग्रह् pos=vi
pos=i
सर्वशः सर्वशस् pos=i
रामः राम pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
स्वस्त्ययनः स्वस्त्ययन pos=n,g=m,c=1,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
दानवान् दानव pos=n,g=m,c=2,n=p
प्रति प्रति pos=i