Original

ईश्वर उवाच ।गच्छ त्वं मदनुध्यानान्निहनिष्यसि दानवान् ।विजित्य च रिपून्सर्वान्गुणान्प्राप्स्यसि पुष्कलान् ॥ १४८ ॥

Segmented

ईश्वर उवाच गच्छ त्वम् मद्-अनुध्यानात् निहनिष्यसि दानवान् विजित्य च रिपून् सर्वान् गुणान् प्राप्स्यसि पुष्कलान्

Analysis

Word Lemma Parse
ईश्वर ईश्वर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गच्छ गम् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
मद् मद् pos=n,comp=y
अनुध्यानात् अनुध्यान pos=n,g=n,c=5,n=s
निहनिष्यसि निहन् pos=v,p=2,n=s,l=lrt
दानवान् दानव pos=n,g=m,c=2,n=p
विजित्य विजि pos=vi
pos=i
रिपून् रिपु pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
गुणान् गुण pos=n,g=m,c=2,n=p
प्राप्स्यसि प्राप् pos=v,p=2,n=s,l=lrt
पुष्कलान् पुष्कल pos=a,g=m,c=2,n=p