Original

राम उवाच ।अकृतास्त्रस्य देवेश का शक्तिर्मे महेश्वर ।निहन्तुं दानवान्सर्वान्कृतास्त्रान्युद्धदुर्मदान् ॥ १४७ ॥

Segmented

राम उवाच अ कृतास्त्रस्य देवेश का शक्तिः मे महेश्वर निहन्तुम् दानवान् सर्वान् कृतास्त्रान् युद्ध-दुर्मदान्

Analysis

Word Lemma Parse
राम राम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
कृतास्त्रस्य कृतास्त्र pos=a,g=m,c=6,n=s
देवेश देवेश pos=n,g=m,c=8,n=s
का pos=n,g=f,c=1,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
महेश्वर महेश्वर pos=n,g=m,c=8,n=s
निहन्तुम् निहन् pos=vi
दानवान् दानव pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
कृतास्त्रान् कृतास्त्र pos=a,g=m,c=2,n=p
युद्ध युद्ध pos=n,comp=y
दुर्मदान् दुर्मद pos=a,g=m,c=2,n=p