Original

रिपून्भार्गव देवानां जहि सर्वान्समागतान् ।लोकानां हितकामार्थं मत्प्रीत्यर्थं तथैव च ॥ १४६ ॥

Segmented

रिपून् भार्गव देवानाम् जहि सर्वान् समागतान् लोकानाम् हित-काम-अर्थम् मद्-प्रीति-अर्थम् तथा एव च

Analysis

Word Lemma Parse
रिपून् रिपु pos=n,g=m,c=2,n=p
भार्गव भार्गव pos=n,g=m,c=8,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
जहि हा pos=v,p=2,n=s,l=lot
सर्वान् सर्व pos=n,g=m,c=2,n=p
समागतान् समागम् pos=va,g=m,c=2,n=p,f=part
लोकानाम् लोक pos=n,g=m,c=6,n=p
हित हित pos=n,comp=y
काम काम pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मद् मद् pos=n,comp=y
प्रीति प्रीति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तथा तथा pos=i
एव एव pos=i
pos=i