Original

प्रतिज्ञाय ततो देवो देवतानां रिपुक्षयम् ।रामं भार्गवमाहूय सोऽभ्यभाषत शंकरः ॥ १४५ ॥

Segmented

प्रतिज्ञाय ततो देवो देवतानाम् रिपु-क्षयम् रामम् भार्गवम् आहूय सो ऽभ्यभाषत शंकरः

Analysis

Word Lemma Parse
प्रतिज्ञाय प्रतिज्ञा pos=vi
ततो ततस् pos=i
देवो देव pos=n,g=m,c=1,n=s
देवतानाम् देवता pos=n,g=f,c=6,n=p
रिपु रिपु pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
भार्गवम् भार्गव pos=n,g=m,c=2,n=s
आहूय आह्वा pos=vi
सो तद् pos=n,g=m,c=1,n=s
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
शंकरः शंकर pos=n,g=m,c=1,n=s