Original

अभिगम्य ततो देवा महेश्वरमथाब्रुवन् ।प्रसादयन्तस्तं भक्त्या जहि शत्रुगणानिति ॥ १४४ ॥

Segmented

अभिगम्य ततो देवा महेश्वरम् अथ अब्रुवन् प्रसादयन्तस् तम् भक्त्या जहि शत्रु-गणान् इति

Analysis

Word Lemma Parse
अभिगम्य अभिगम् pos=vi
ततो ततस् pos=i
देवा देव pos=n,g=m,c=1,n=p
महेश्वरम् महेश्वर pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
प्रसादयन्तस् प्रसादय् pos=va,g=m,c=1,n=p,f=part
तम् तद् pos=n,g=m,c=2,n=s
भक्त्या भक्ति pos=n,g=f,c=3,n=s
जहि हा pos=v,p=2,n=s,l=lot
शत्रु शत्रु pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
इति इति pos=i