Original

ततः संभूय विबुधास्तान्हन्तुं कृतनिश्चयाः ।चक्रुः शत्रुवधे यत्नं न शेकुर्जेतुमेव ते ॥ १४३ ॥

Segmented

ततः सम्भूय विबुधास् तान् हन्तुम् कृत-निश्चयाः चक्रुः शत्रु-वधे यत्नम् न शेकुः जेतुम् एव ते

Analysis

Word Lemma Parse
ततः ततस् pos=i
सम्भूय सम्भू pos=vi
विबुधास् विबुध pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
हन्तुम् हन् pos=vi
कृत कृ pos=va,comp=y,f=part
निश्चयाः निश्चय pos=n,g=m,c=1,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
शत्रु शत्रु pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
जेतुम् जि pos=vi
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p