Original

एतस्मिन्नेव काले तु दैत्या आसन्महाबलाः ।तैस्तदा दर्पमोहान्धैरबाध्यन्त दिवौकसः ॥ १४२ ॥

Segmented

एतस्मिन्न् एव काले तु दैत्या आसन् महा-बलाः तैस् तदा दर्प-मोह-अन्धैः अबाध्यन्त दिवौकसः

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=m,c=7,n=s
एव एव pos=i
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
दैत्या दैत्य pos=n,g=m,c=1,n=p
आसन् अस् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
तैस् तद् pos=n,g=m,c=3,n=p
तदा तदा pos=i
दर्प दर्प pos=n,comp=y
मोह मोह pos=n,comp=y
अन्धैः अन्ध pos=a,g=m,c=3,n=p
अबाध्यन्त बाध् pos=v,p=3,n=p,l=lan
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p