Original

एवं तस्य गुणान्प्रीतो बहुशोऽकथयत्प्रभुः ।देवतानां पितॄणां च समक्षमरिसूदनः ॥ १४१ ॥

Segmented

एवम् तस्य गुणान् प्रीतो बहुशो ऽकथयत् प्रभुः देवतानाम् पितॄणाम् च समक्षम् अरि-सूदनः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
गुणान् गुण pos=n,g=m,c=2,n=p
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
बहुशो बहुशस् pos=i
ऽकथयत् कथय् pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=n,g=m,c=1,n=s
देवतानाम् देवता pos=n,g=f,c=6,n=p
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
pos=i
समक्षम् समक्ष pos=a,g=n,c=2,n=s
अरि अरि pos=n,comp=y
सूदनः सूदन pos=a,g=m,c=1,n=s