Original

अब्रवीत्तस्य बहुशो गुणान्देव्याः समीपतः ।भक्तिमानेष सततं मयि रामो दृढव्रतः ॥ १४० ॥

Segmented

अब्रवीत् तस्य बहुशो गुणान् देव्याः समीपतः भक्तिमान् एष सततम् मयि रामो दृढ-व्रतः

Analysis

Word Lemma Parse
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
बहुशो बहुशस् pos=i
गुणान् गुण pos=n,g=m,c=2,n=p
देव्याः देवी pos=n,g=f,c=6,n=s
समीपतः समीपतस् pos=i
भक्तिमान् भक्तिमत् pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
सततम् सततम् pos=i
मयि मद् pos=n,g=,c=7,n=s
रामो राम pos=n,g=m,c=1,n=s
दृढ दृढ pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s