Original

ततो मयः स्वतपसा चक्रे धीमान्पुराणि ह ।त्रीणि काञ्चनमेकं तु रौप्यं कार्ष्णायसं तथा ॥ १४ ॥

Segmented

ततो मयः स्व-तपसा चक्रे धीमान् पुराणि ह त्रीणि काञ्चनम् एकम् तु रौप्यम् कार्ष्णायसम् तथा

Analysis

Word Lemma Parse
ततो ततस् pos=i
मयः मय pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
तपसा तपस् pos=n,g=n,c=3,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
धीमान् धीमत् pos=a,g=m,c=1,n=s
पुराणि पुर pos=n,g=n,c=2,n=p
pos=i
त्रीणि त्रि pos=n,g=n,c=2,n=p
काञ्चनम् काञ्चन pos=a,g=n,c=2,n=s
एकम् एक pos=n,g=n,c=2,n=s
तु तु pos=i
रौप्यम् रौप्य pos=a,g=n,c=2,n=s
कार्ष्णायसम् कार्ष्णायस pos=a,g=n,c=2,n=s
तथा तथा pos=i