Original

आराधयितवाञ्शर्वं बहून्वर्षगणांस्तदा ।प्रसन्नश्च महादेवो भार्गवस्य महात्मनः ॥ १३९ ॥

Segmented

बहून् वर्ष-गणान् तदा प्रसन्नः च महादेवो भार्गवस्य महात्मनः

Analysis

Word Lemma Parse
बहून् बहु pos=a,g=m,c=2,n=p
वर्ष वर्ष pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
तदा तदा pos=i
प्रसन्नः प्रसद् pos=va,g=m,c=1,n=s,f=part
pos=i
महादेवो महादेव pos=n,g=m,c=1,n=s
भार्गवस्य भार्गव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s