Original

यदा जानासि देवेश पात्रं मामस्त्रधारणे ।तदा शुश्रूषतेऽस्त्राणि भवान्मे दातुमर्हति ॥ १३७ ॥

Segmented

यदा जानासि देवेश पात्रम् माम् अस्त्र-धारणे तदा शुश्रूषते ऽस्त्राणि भवान् मे दातुम् अर्हति

Analysis

Word Lemma Parse
यदा यदा pos=i
जानासि ज्ञा pos=v,p=2,n=s,l=lat
देवेश देवेश pos=n,g=m,c=8,n=s
पात्रम् पात्र pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
अस्त्र अस्त्र pos=n,comp=y
धारणे धारण pos=n,g=n,c=7,n=s
तदा तदा pos=i
शुश्रूषते शुश्रूष् pos=va,g=m,c=4,n=s,f=part
ऽस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
भवान् भवत् pos=a,g=m,c=1,n=s
मे मद् pos=n,g=,c=4,n=s
दातुम् दा pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat