Original

इत्युक्तो जामदग्न्यस्तु देवदेवेन शूलिना ।प्रत्युवाच महात्मानं शिरसावनतः प्रभुम् ॥ १३६ ॥

Segmented

इत्य् उक्तो जामदग्न्यस् तु देवदेवेन शूलिना प्रत्युवाच महात्मानम् शिरसा अवनतः प्रभुम्

Analysis

Word Lemma Parse
इत्य् इति pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
जामदग्न्यस् जामदग्न्य pos=n,g=m,c=1,n=s
तु तु pos=i
देवदेवेन देवदेव pos=n,g=m,c=3,n=s
शूलिना शूलिन् pos=n,g=m,c=3,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
अवनतः अवनम् pos=va,g=m,c=1,n=s,f=part
प्रभुम् प्रभु pos=n,g=m,c=2,n=s