Original

तस्य तुष्टो महादेवो भक्त्या च प्रशमेन च ।हृद्गतं चास्य विज्ञाय दर्शयामास शंकरः ॥ १३३ ॥

Segmented

तस्य तुष्टो महादेवो भक्त्या च प्रशमेन च हृद्गतम् च अस्य विज्ञाय दर्शयामास शंकरः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तुष्टो तुष् pos=va,g=m,c=1,n=s,f=part
महादेवो महादेव pos=n,g=m,c=1,n=s
भक्त्या भक्ति pos=n,g=f,c=3,n=s
pos=i
प्रशमेन प्रशम pos=n,g=m,c=3,n=s
pos=i
हृद्गतम् हृद्गत pos=n,g=n,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
विज्ञाय विज्ञा pos=vi
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
शंकरः शंकर pos=n,g=m,c=1,n=s