Original

स तीव्रं तप आस्थाय प्रसादयितवान्भवम् ।अस्त्रहेतोः प्रसन्नात्मा नियतः संयतेन्द्रियः ॥ १३२ ॥

Segmented

स तीव्रम् तप आस्थाय प्रसादयितवान् अस्त्र-हेतोः प्रसन्न-आत्मा नियतः संयत-इन्द्रियः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तीव्रम् तीव्र pos=a,g=n,c=2,n=s
तप तपस् pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
प्रसादयितवान् भव pos=n,g=m,c=2,n=s
अस्त्र अस्त्र pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
प्रसन्न प्रसद् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
नियतः नियम् pos=va,g=m,c=1,n=s,f=part
संयत संयम् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s