Original

भार्गवाणां कुले जातो जमदग्निर्महातपाः ।तस्य रामेति विख्यातः पुत्रस्तेजोगुणान्वितः ॥ १३१ ॥

Segmented

भार्गवाणाम् कुले जातो जमदग्निः महा-तपाः तस्य राम इति विख्यातः पुत्रस् तेजः-गुण-अन्वितः

Analysis

Word Lemma Parse
भार्गवाणाम् भार्गव pos=n,g=m,c=6,n=p
कुले कुल pos=n,g=n,c=7,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
जमदग्निः जमदग्नि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
राम राम pos=n,g=m,c=8,n=s
इति इति pos=i
विख्यातः विख्या pos=va,g=m,c=1,n=s,f=part
पुत्रस् पुत्र pos=n,g=m,c=1,n=s
तेजः तेजस् pos=n,comp=y
गुण गुण pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s