Original

श्रुत्वा चैतद्वचश्चित्रं हेतुकार्यार्थसंहितम् ।कुरु शल्य विनिश्चित्य मा भूदत्र विचारणा ॥ १३० ॥

Segmented

श्रुत्वा च एतत् वचः चित्रम् हेतु-कार्य-अर्थ-संहितम् कुरु शल्य विनिश्चित्य मा भूद् अत्र विचारणा

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
चित्रम् चित्र pos=a,g=n,c=2,n=s
हेतु हेतु pos=n,comp=y
कार्य कार्य pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
संहितम् संधा pos=va,g=n,c=2,n=s,f=part
कुरु कृ pos=v,p=2,n=s,l=lot
शल्य शल्य pos=n,g=m,c=8,n=s
विनिश्चित्य विनिश्चि pos=vi
मा मा pos=i
भूद् भू pos=v,p=3,n=s,l=lun_unaug
अत्र अत्र pos=i
विचारणा विचारणा pos=n,g=f,c=1,n=s