Original

ते तु लब्धवराः प्रीताः संप्रधार्य परस्परम् ।पुरत्रयविसृष्ट्यर्थं मयं वव्रुर्महासुरम् ।विश्वकर्माणमजरं दैत्यदानवपूजितम् ॥ १३ ॥

Segmented

ते तु लब्ध-वराः प्रीताः सम्प्रधार्य परस्परम् पुरत्रय-विसृष्टि-अर्थम् मयम् वव्रुः महा-असुरम् विश्वकर्माणम् अजरम् दैत्य-दानव-पूजितम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
लब्ध लभ् pos=va,comp=y,f=part
वराः वर pos=n,g=m,c=1,n=p
प्रीताः प्री pos=va,g=m,c=1,n=p,f=part
सम्प्रधार्य सम्प्रधारय् pos=vi
परस्परम् परस्पर pos=n,g=m,c=2,n=s
पुरत्रय पुरत्रय pos=n,comp=y
विसृष्टि विसृष्टि pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मयम् मय pos=n,g=m,c=2,n=s
वव्रुः वृ pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
असुरम् असुर pos=n,g=m,c=2,n=s
विश्वकर्माणम् विश्वकर्मन् pos=n,g=m,c=2,n=s
अजरम् अजर pos=a,g=m,c=2,n=s
दैत्य दैत्य pos=n,comp=y
दानव दानव pos=n,comp=y
पूजितम् पूजय् pos=va,g=m,c=2,n=s,f=part