Original

इमं चाप्यपरं भूय इतिहासं निबोध मे ।पितुर्मम सकाशे यं ब्राह्मणः प्राह धर्मवित् ॥ १२९ ॥

Segmented

इमम् च अपि अपरम् भूय इतिहासम् निबोध मे पितुः मम सकाशे यम् ब्राह्मणः प्राह धर्म-विद्

Analysis

Word Lemma Parse
इमम् इदम् pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
अपरम् अपर pos=n,g=m,c=2,n=s
भूय भूयस् pos=i
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
सकाशे सकाश pos=n,g=m,c=7,n=s
यम् यद् pos=n,g=m,c=2,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s