Original

यथा शल्याद्य कर्णोऽयं श्वेताश्वं कृष्णसारथिम् ।प्रमथ्य हन्यात्कौन्तेयं तथा शीघ्रं विधीयताम् ।त्वयि कर्णश्च राज्यं च वयं चैव प्रतिष्ठिताः ॥ १२८ ॥

Segmented

यथा शल्यैः अद्य कर्णो ऽयम् श्वेताश्वम् कृष्ण-सारथिम् प्रमथ्य हन्यात् कौन्तेयम् तथा शीघ्रम् विधीयताम् त्वयि कर्णः च राज्यम् च वयम् च एव प्रतिष्ठिताः

Analysis

Word Lemma Parse
यथा यथा pos=i
शल्यैः शल्य pos=n,g=m,c=8,n=s
अद्य अद्य pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
श्वेताश्वम् श्वेताश्व pos=n,g=m,c=2,n=s
कृष्ण कृष्ण pos=n,comp=y
सारथिम् सारथि pos=n,g=m,c=2,n=s
प्रमथ्य प्रमथ् pos=vi
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
तथा तथा pos=i
शीघ्रम् शीघ्रम् pos=i
विधीयताम् विधा pos=v,p=3,n=s,l=lot
त्वयि त्वद् pos=n,g=,c=7,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
pos=i
वयम् मद् pos=n,g=,c=1,n=p
pos=i
एव एव pos=i
प्रतिष्ठिताः प्रतिष्ठा pos=va,g=m,c=1,n=p,f=part