Original

युद्धे ह्ययं रुद्रकल्पस्त्वं च ब्रह्मसमोऽनघ ।तस्माच्छक्तौ युवां जेतुं मच्छत्रूंस्ताविवासुरान् ॥ १२७ ॥

Segmented

युद्धे ह्य् अयम् रुद्र-कल्पः त्वम् च ब्रह्म-समः ऽनघ तस्मात् शक्तौ युवाम् जेतुम् मद्-शत्रून् ताव् इव असुरान्

Analysis

Word Lemma Parse
युद्धे युद्ध pos=n,g=n,c=7,n=s
ह्य् हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
रुद्र रुद्र pos=n,comp=y
कल्पः कल्प pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s
तस्मात् तस्मात् pos=i
शक्तौ शक् pos=va,g=m,c=1,n=d,f=part
युवाम् त्वद् pos=n,g=,c=1,n=d
जेतुम् जि pos=vi
मद् मद् pos=n,comp=y
शत्रून् शत्रु pos=n,g=m,c=2,n=p
ताव् तद् pos=n,g=m,c=1,n=d
इव इव pos=i
असुरान् असुर pos=n,g=m,c=2,n=p