Original

यथैव भगवान्ब्रह्मा लोकधाता पितामहः ।संयच्छ त्वं हयानस्य राधेयस्य महात्मनः ॥ १२५ ॥

Segmented

यथा एव भगवान् ब्रह्मा लोक-धाता पितामहः संयच्छ त्वम् हयान् अस्य राधेयस्य महात्मनः

Analysis

Word Lemma Parse
यथा यथा pos=i
एव एव pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
लोक लोक pos=n,comp=y
धाता धातृ pos=n,g=m,c=1,n=s
पितामहः पितामह pos=n,g=m,c=1,n=s
संयच्छ संयम् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
हयान् हय pos=n,g=m,c=2,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
राधेयस्य राधेय pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s