Original

तेऽनुज्ञाता भगवता जग्मुः सर्वे यथागतम् ।कृतकामाः प्रसन्नेन प्रजापतिमुखाः सुराः ॥ १२४ ॥

Segmented

ते ऽनुज्ञाता भगवता जग्मुः सर्वे यथागतम् कृत-कामाः प्रसन्नेन प्रजापति-मुखाः सुराः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽनुज्ञाता अनुज्ञा pos=va,g=m,c=1,n=p,f=part
भगवता भगवन्त् pos=n,g=m,c=3,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
यथागतम् यथागत pos=a,g=m,c=2,n=s
कृत कृ pos=va,comp=y,f=part
कामाः काम pos=n,g=m,c=1,n=p
प्रसन्नेन प्रसद् pos=va,g=m,c=3,n=s,f=part
प्रजापति प्रजापति pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
सुराः सुर pos=n,g=m,c=1,n=p