Original

ततः प्रकृतिमापन्ना देवा लोकास्तथर्षयः ।तुष्टुवुर्वाग्भिरर्थ्याभिः स्थाणुमप्रतिमौजसम् ॥ १२३ ॥

Segmented

ततः प्रकृतिम् आपन्ना देवा लोकास् तथा ऋषयः तुष्टुवुः वाग्भिः अर्थ्याभिः स्थाणुम् अप्रतिम-ओजसम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
आपन्ना आपद् pos=va,g=m,c=1,n=p,f=part
देवा देव pos=n,g=m,c=1,n=p
लोकास् लोक pos=n,g=m,c=1,n=p
तथा तथा pos=i
ऋषयः ऋषि pos=n,g=m,c=1,n=p
तुष्टुवुः स्तु pos=v,p=3,n=p,l=lit
वाग्भिः वाच् pos=n,g=f,c=3,n=p
अर्थ्याभिः अर्थ्य pos=a,g=f,c=3,n=p
स्थाणुम् स्थाणु pos=n,g=m,c=2,n=s
अप्रतिम अप्रतिम pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s