Original

स चात्मक्रोधजो वह्निर्हाहेत्युक्त्वा निवारितः ।मा कार्षीर्भस्मसाल्लोकानिति त्र्यक्षोऽब्रवीच्च तम् ॥ १२२ ॥

Segmented

स च आत्म-क्रोध-जः वह्निः हाहा इति उक्त्वा निवारितः मा कार्षीः भस्मसाल् लोकान् इति त्र्यक्षो ऽब्रवीच् च तम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
आत्म आत्मन् pos=n,comp=y
क्रोध क्रोध pos=n,comp=y
जः pos=a,g=m,c=1,n=s
वह्निः वह्नि pos=n,g=m,c=1,n=s
हाहा हाहा pos=n,g=f,c=1,n=s
इति इति pos=i
उक्त्वा वच् pos=vi
निवारितः निवारय् pos=va,g=m,c=1,n=s,f=part
मा मा pos=i
कार्षीः कृ pos=v,p=2,n=s,l=lun_unaug
भस्मसाल् भस्मसात् pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
इति इति pos=i
त्र्यक्षो त्र्यक्ष pos=n,g=m,c=1,n=s
ऽब्रवीच् ब्रू pos=v,p=3,n=s,l=lan
pos=i
तम् तद् pos=n,g=m,c=2,n=s