Original

स तद्विकृष्य भगवान्दिव्यं लोकेश्वरो धनुः ।त्रैलोक्यसारं तमिषुं मुमोच त्रिपुरं प्रति ।तत्सासुरगणं दग्ध्वा प्राक्षिपत्पश्चिमार्णवे ॥ १२० ॥

Segmented

स तद् विकृष्य भगवान् दिव्यम् लोक-ईश्वरः धनुः त्रैलोक्य-सारम् तम् इषुम् मुमोच त्रिपुरम् प्रति तत् स असुर-गणम् दग्ध्वा प्राक्षिपत् पश्चिम-अर्णवे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
विकृष्य विकृष् pos=vi
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
लोक लोक pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
त्रैलोक्य त्रैलोक्य pos=n,comp=y
सारम् सार pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
इषुम् इषु pos=n,g=m,c=2,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
त्रिपुरम् त्रिपुर pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
तत् तद् pos=n,g=n,c=1,n=s
pos=i
असुर असुर pos=n,comp=y
गणम् गण pos=n,g=n,c=1,n=s
दग्ध्वा दह् pos=vi
प्राक्षिपत् प्रक्षिप् pos=v,p=3,n=s,l=lan
पश्चिम पश्चिम pos=a,comp=y
अर्णवे अर्णव pos=n,g=m,c=7,n=s