Original

समागतानि चैतानि यो हन्याद्भगवंस्तदा ।एकेषुणा देववरः स नो मृत्युर्भविष्यति ।एवमस्त्विति तान्देवः प्रत्युक्त्वा प्राविशद्दिवम् ॥ १२ ॥

Segmented

समागतानि च एतानि यो हन्याद् भगवंस् तदा एक-इष्वा देव-वरः स नो मृत्युः भविष्यति एवम् अस्त्व् इति तान् देवः प्रत्युक्त्वा प्राविशद् दिवम्

Analysis

Word Lemma Parse
समागतानि समागम् pos=va,g=n,c=2,n=p,f=part
pos=i
एतानि एतद् pos=n,g=n,c=2,n=p
यो यद् pos=n,g=m,c=1,n=s
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
भगवंस् भगवत् pos=a,g=m,c=8,n=s
तदा तदा pos=i
एक एक pos=n,comp=y
इष्वा इषु pos=n,g=m,c=3,n=s
देव देव pos=n,comp=y
वरः वर pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
एवम् एवम् pos=i
अस्त्व् अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
तान् तद् pos=n,g=m,c=2,n=p
देवः देव pos=n,g=m,c=1,n=s
प्रत्युक्त्वा प्रतिवच् pos=vi
प्राविशद् प्रविश् pos=v,p=3,n=s,l=lan
दिवम् दिव् pos=n,g=,c=2,n=s